साधमित्रिक ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
साधमित्रिकः
साधमित्रिकौ
साधमित्रिकाः
ಸಂಬೋಧನ
साधमित्रिक
साधमित्रिकौ
साधमित्रिकाः
ದ್ವಿತೀಯಾ
साधमित्रिकम्
साधमित्रिकौ
साधमित्रिकान्
ತೃತೀಯಾ
साधमित्रिकेण
साधमित्रिकाभ्याम्
साधमित्रिकैः
ಚತುರ್ಥೀ
साधमित्रिकाय
साधमित्रिकाभ्याम्
साधमित्रिकेभ्यः
ಪಂಚಮೀ
साधमित्रिकात् / साधमित्रिकाद्
साधमित्रिकाभ्याम्
साधमित्रिकेभ्यः
ಷಷ್ಠೀ
साधमित्रिकस्य
साधमित्रिकयोः
साधमित्रिकाणाम्
ಸಪ್ತಮೀ
साधमित्रिके
साधमित्रिकयोः
साधमित्रिकेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
साधमित्रिकः
साधमित्रिकौ
साधमित्रिकाः
ಸಂಬೋಧನ
साधमित्रिक
साधमित्रिकौ
साधमित्रिकाः
ದ್ವಿತೀಯಾ
साधमित्रिकम्
साधमित्रिकौ
साधमित्रिकान्
ತೃತೀಯಾ
साधमित्रिकेण
साधमित्रिकाभ्याम्
साधमित्रिकैः
ಚತುರ್ಥೀ
साधमित्रिकाय
साधमित्रिकाभ्याम्
साधमित्रिकेभ्यः
ಪಂಚಮೀ
साधमित्रिकात् / साधमित्रिकाद्
साधमित्रिकाभ्याम्
साधमित्रिकेभ्यः
ಷಷ್ಠೀ
साधमित्रिकस्य
साधमित्रिकयोः
साधमित्रिकाणाम्
ಸಪ್ತಮೀ
साधमित्रिके
साधमित्रिकयोः
साधमित्रिकेषु
ಇತರರು