साधनीय ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
साधनीयः
साधनीयौ
साधनीयाः
ಸಂಬೋಧನ
साधनीय
साधनीयौ
साधनीयाः
ದ್ವಿತೀಯಾ
साधनीयम्
साधनीयौ
साधनीयान्
ತೃತೀಯಾ
साधनीयेन
साधनीयाभ्याम्
साधनीयैः
ಚತುರ್ಥೀ
साधनीयाय
साधनीयाभ्याम्
साधनीयेभ्यः
ಪಂಚಮೀ
साधनीयात् / साधनीयाद्
साधनीयाभ्याम्
साधनीयेभ्यः
ಷಷ್ಠೀ
साधनीयस्य
साधनीययोः
साधनीयानाम्
ಸಪ್ತಮೀ
साधनीये
साधनीययोः
साधनीयेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
साधनीयः
साधनीयौ
साधनीयाः
ಸಂಬೋಧನ
साधनीय
साधनीयौ
साधनीयाः
ದ್ವಿತೀಯಾ
साधनीयम्
साधनीयौ
साधनीयान्
ತೃತೀಯಾ
साधनीयेन
साधनीयाभ्याम्
साधनीयैः
ಚತುರ್ಥೀ
साधनीयाय
साधनीयाभ्याम्
साधनीयेभ्यः
ಪಂಚಮೀ
साधनीयात् / साधनीयाद्
साधनीयाभ्याम्
साधनीयेभ्यः
ಷಷ್ಠೀ
साधनीयस्य
साधनीययोः
साधनीयानाम्
ಸಪ್ತಮೀ
साधनीये
साधनीययोः
साधनीयेषु
ಇತರರು