साधन ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
साधनः
साधनौ
साधनाः
ಸಂಬೋಧನ
साधन
साधनौ
साधनाः
ದ್ವಿತೀಯಾ
साधनम्
साधनौ
साधनान्
ತೃತೀಯಾ
साधनेन
साधनाभ्याम्
साधनैः
ಚತುರ್ಥೀ
साधनाय
साधनाभ्याम्
साधनेभ्यः
ಪಂಚಮೀ
साधनात् / साधनाद्
साधनाभ्याम्
साधनेभ्यः
ಷಷ್ಠೀ
साधनस्य
साधनयोः
साधनानाम्
ಸಪ್ತಮೀ
साधने
साधनयोः
साधनेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
साधनः
साधनौ
साधनाः
ಸಂಬೋಧನ
साधन
साधनौ
साधनाः
ದ್ವಿತೀಯಾ
साधनम्
साधनौ
साधनान्
ತೃತೀಯಾ
साधनेन
साधनाभ्याम्
साधनैः
ಚತುರ್ಥೀ
साधनाय
साधनाभ्याम्
साधनेभ्यः
ಪಂಚಮೀ
साधनात् / साधनाद्
साधनाभ्याम्
साधनेभ्यः
ಷಷ್ಠೀ
साधनस्य
साधनयोः
साधनानाम्
ಸಪ್ತಮೀ
साधने
साधनयोः
साधनेषु
ಇತರರು