साधक ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
साधकः
साधकौ
साधकाः
ಸಂಬೋಧನ
साधक
साधकौ
साधकाः
ದ್ವಿತೀಯಾ
साधकम्
साधकौ
साधकान्
ತೃತೀಯಾ
साधकेन
साधकाभ्याम्
साधकैः
ಚತುರ್ಥೀ
साधकाय
साधकाभ्याम्
साधकेभ्यः
ಪಂಚಮೀ
साधकात् / साधकाद्
साधकाभ्याम्
साधकेभ्यः
ಷಷ್ಠೀ
साधकस्य
साधकयोः
साधकानाम्
ಸಪ್ತಮೀ
साधके
साधकयोः
साधकेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
साधकः
साधकौ
साधकाः
ಸಂಬೋಧನ
साधक
साधकौ
साधकाः
ದ್ವಿತೀಯಾ
साधकम्
साधकौ
साधकान्
ತೃತೀಯಾ
साधकेन
साधकाभ्याम्
साधकैः
ಚತುರ್ಥೀ
साधकाय
साधकाभ्याम्
साधकेभ्यः
ಪಂಚಮೀ
साधकात् / साधकाद्
साधकाभ्याम्
साधकेभ्यः
ಷಷ್ಠೀ
साधकस्य
साधकयोः
साधकानाम्
ಸಪ್ತಮೀ
साधके
साधकयोः
साधकेषु
ಇತರರು