सवन ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सवनम्
सवने
सवनानि
ಸಂಬೋಧನ
सवन
सवने
सवनानि
ದ್ವಿತೀಯಾ
सवनम्
सवने
सवनानि
ತೃತೀಯಾ
सवनेन
सवनाभ्याम्
सवनैः
ಚತುರ್ಥೀ
सवनाय
सवनाभ्याम्
सवनेभ्यः
ಪಂಚಮೀ
सवनात् / सवनाद्
सवनाभ्याम्
सवनेभ्यः
ಷಷ್ಠೀ
सवनस्य
सवनयोः
सवनानाम्
ಸಪ್ತಮೀ
सवने
सवनयोः
सवनेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सवनम्
सवने
सवनानि
ಸಂಬೋಧನ
सवन
सवने
सवनानि
ದ್ವಿತೀಯಾ
सवनम्
सवने
सवनानि
ತೃತೀಯಾ
सवनेन
सवनाभ्याम्
सवनैः
ಚತುರ್ಥೀ
सवनाय
सवनाभ्याम्
सवनेभ्यः
ಪಂಚಮೀ
सवनात् / सवनाद्
सवनाभ्याम्
सवनेभ्यः
ಷಷ್ಠೀ
सवनस्य
सवनयोः
सवनानाम्
ಸಪ್ತಮೀ
सवने
सवनयोः
सवनेषु