सवन ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
सवनम्
सवने
सवनानि
ସମ୍ବୋଧନ
सवन
सवने
सवनानि
ଦ୍ୱିତୀୟା
सवनम्
सवने
सवनानि
ତୃତୀୟା
सवनेन
सवनाभ्याम्
सवनैः
ଚତୁର୍ଥୀ
सवनाय
सवनाभ्याम्
सवनेभ्यः
ପଞ୍ଚମୀ
सवनात् / सवनाद्
सवनाभ्याम्
सवनेभ्यः
ଷଷ୍ଠୀ
सवनस्य
सवनयोः
सवनानाम्
ସପ୍ତମୀ
सवने
सवनयोः
सवनेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
सवनम्
सवने
सवनानि
ସମ୍ବୋଧନ
सवन
सवने
सवनानि
ଦ୍ୱିତୀୟା
सवनम्
सवने
सवनानि
ତୃତୀୟା
सवनेन
सवनाभ्याम्
सवनैः
ଚତୁର୍ଥୀ
सवनाय
सवनाभ्याम्
सवनेभ्यः
ପଞ୍ଚମୀ
सवनात् / सवनाद्
सवनाभ्याम्
सवनेभ्यः
ଷଷ୍ଠୀ
सवनस्य
सवनयोः
सवनानाम्
ସପ୍ତମୀ
सवने
सवनयोः
सवनेषु