सवत् ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सवत् / सवद्
सवन्ती
सवन्ति
ಸಂಬೋಧನ
सवत् / सवद्
सवन्ती
सवन्ति
ದ್ವಿತೀಯಾ
सवत् / सवद्
सवन्ती
सवन्ति
ತೃತೀಯಾ
सवता
सवद्भ्याम्
सवद्भिः
ಚತುರ್ಥೀ
सवते
सवद्भ्याम्
सवद्भ्यः
ಪಂಚಮೀ
सवतः
सवद्भ्याम्
सवद्भ्यः
ಷಷ್ಠೀ
सवतः
सवतोः
सवताम्
ಸಪ್ತಮೀ
सवति
सवतोः
सवत्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सवत् / सवद्
सवन्ती
सवन्ति
ಸಂಬೋಧನ
सवत् / सवद्
सवन्ती
सवन्ति
ದ್ವಿತೀಯಾ
सवत् / सवद्
सवन्ती
सवन्ति
ತೃತೀಯಾ
सवता
सवद्भ्याम्
सवद्भिः
ಚತುರ್ಥೀ
सवते
सवद्भ्याम्
सवद्भ्यः
ಪಂಚಮೀ
सवतः
सवद्भ्याम्
सवद्भ्यः
ಷಷ್ಠೀ
सवतः
सवतोः
सवताम्
ಸಪ್ತಮೀ
सवति
सवतोः
सवत्सु


ಇತರರು