सवत् विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
सवत् / सवद्
सवन्ती
सवन्ति
संबोधन
सवत् / सवद्
सवन्ती
सवन्ति
द्वितीया
सवत् / सवद्
सवन्ती
सवन्ति
तृतीया
सवता
सवद्भ्याम्
सवद्भिः
चतुर्थी
सवते
सवद्भ्याम्
सवद्भ्यः
पंचमी
सवतः
सवद्भ्याम्
सवद्भ्यः
षष्ठी
सवतः
सवतोः
सवताम्
सप्तमी
सवति
सवतोः
सवत्सु
 
एक
द्वि
अनेक
प्रथमा
सवत् / सवद्
सवन्ती
सवन्ति
सम्बोधन
सवत् / सवद्
सवन्ती
सवन्ति
द्वितीया
सवत् / सवद्
सवन्ती
सवन्ति
तृतीया
सवता
सवद्भ्याम्
सवद्भिः
चतुर्थी
सवते
सवद्भ्याम्
सवद्भ्यः
पञ्चमी
सवतः
सवद्भ्याम्
सवद्भ्यः
षष्ठी
सवतः
सवतोः
सवताम्
सप्तमी
सवति
सवतोः
सवत्सु


इतर