सर्व ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सर्वः
सर्वौ
सर्वाः
ಸಂಬೋಧನ
सर्व
सर्वौ
सर्वाः
ದ್ವಿತೀಯಾ
सर्वम्
सर्वौ
सर्वान्
ತೃತೀಯಾ
सर्वेण
सर्वाभ्याम्
सर्वैः
ಚತುರ್ಥೀ
सर्वाय
सर्वाभ्याम्
सर्वेभ्यः
ಪಂಚಮೀ
सर्वात् / सर्वाद्
सर्वाभ्याम्
सर्वेभ्यः
ಷಷ್ಠೀ
सर्वस्य
सर्वयोः
सर्वाणाम्
ಸಪ್ತಮೀ
सर्वे
सर्वयोः
सर्वेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सर्वः
सर्वौ
सर्वाः
ಸಂಬೋಧನ
सर्व
सर्वौ
सर्वाः
ದ್ವಿತೀಯಾ
सर्वम्
सर्वौ
सर्वान्
ತೃತೀಯಾ
सर्वेण
सर्वाभ्याम्
सर्वैः
ಚತುರ್ಥೀ
सर्वाय
सर्वाभ्याम्
सर्वेभ्यः
ಪಂಚಮೀ
सर्वात् / सर्वाद्
सर्वाभ्याम्
सर्वेभ्यः
ಷಷ್ಠೀ
सर्वस्य
सर्वयोः
सर्वाणाम्
ಸಪ್ತಮೀ
सर्वे
सर्वयोः
सर्वेषु
ಇತರರು