सर्तृ ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सर्ता
सर्तारौ
सर्तारः
ಸಂಬೋಧನ
सर्तः
सर्तारौ
सर्तारः
ದ್ವಿತೀಯಾ
सर्तारम्
सर्तारौ
सर्तॄन्
ತೃತೀಯಾ
सर्त्रा
सर्तृभ्याम्
सर्तृभिः
ಚತುರ್ಥೀ
सर्त्रे
सर्तृभ्याम्
सर्तृभ्यः
ಪಂಚಮೀ
सर्तुः
सर्तृभ्याम्
सर्तृभ्यः
ಷಷ್ಠೀ
सर्तुः
सर्त्रोः
सर्तॄणाम्
ಸಪ್ತಮೀ
सर्तरि
सर्त्रोः
सर्तृषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सर्ता
सर्तारौ
सर्तारः
ಸಂಬೋಧನ
सर्तः
सर्तारौ
सर्तारः
ದ್ವಿತೀಯಾ
सर्तारम्
सर्तारौ
सर्तॄन्
ತೃತೀಯಾ
सर्त्रा
सर्तृभ्याम्
सर्तृभिः
ಚತುರ್ಥೀ
सर्त्रे
सर्तृभ्याम्
सर्तृभ्यः
ಪಂಚಮೀ
सर्तुः
सर्तृभ्याम्
सर्तृभ्यः
ಷಷ್ಠೀ
सर्तुः
सर्त्रोः
सर्तॄणाम्
ಸಪ್ತಮೀ
सर्तरि
सर्त्रोः
सर्तृषु


ಇತರರು