सर्तव्य ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सर्तव्यम्
सर्तव्ये
सर्तव्यानि
ಸಂಬೋಧನ
सर्तव्य
सर्तव्ये
सर्तव्यानि
ದ್ವಿತೀಯಾ
सर्तव्यम्
सर्तव्ये
सर्तव्यानि
ತೃತೀಯಾ
सर्तव्येन
सर्तव्याभ्याम्
सर्तव्यैः
ಚತುರ್ಥೀ
सर्तव्याय
सर्तव्याभ्याम्
सर्तव्येभ्यः
ಪಂಚಮೀ
सर्तव्यात् / सर्तव्याद्
सर्तव्याभ्याम्
सर्तव्येभ्यः
ಷಷ್ಠೀ
सर्तव्यस्य
सर्तव्ययोः
सर्तव्यानाम्
ಸಪ್ತಮೀ
सर्तव्ये
सर्तव्ययोः
सर्तव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सर्तव्यम्
सर्तव्ये
सर्तव्यानि
ಸಂಬೋಧನ
सर्तव्य
सर्तव्ये
सर्तव्यानि
ದ್ವಿತೀಯಾ
सर्तव्यम्
सर्तव्ये
सर्तव्यानि
ತೃತೀಯಾ
सर्तव्येन
सर्तव्याभ्याम्
सर्तव्यैः
ಚತುರ್ಥೀ
सर्तव्याय
सर्तव्याभ्याम्
सर्तव्येभ्यः
ಪಂಚಮೀ
सर्तव्यात् / सर्तव्याद्
सर्तव्याभ्याम्
सर्तव्येभ्यः
ಷಷ್ಠೀ
सर्तव्यस्य
सर्तव्ययोः
सर्तव्यानाम्
ಸಪ್ತಮೀ
सर्तव्ये
सर्तव्ययोः
सर्तव्येषु


ಇತರರು