सर्तव्य ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
सर्तव्यम्
सर्तव्ये
सर्तव्यानि
ସମ୍ବୋଧନ
सर्तव्य
सर्तव्ये
सर्तव्यानि
ଦ୍ୱିତୀୟା
सर्तव्यम्
सर्तव्ये
सर्तव्यानि
ତୃତୀୟା
सर्तव्येन
सर्तव्याभ्याम्
सर्तव्यैः
ଚତୁର୍ଥୀ
सर्तव्याय
सर्तव्याभ्याम्
सर्तव्येभ्यः
ପଞ୍ଚମୀ
सर्तव्यात् / सर्तव्याद्
सर्तव्याभ्याम्
सर्तव्येभ्यः
ଷଷ୍ଠୀ
सर्तव्यस्य
सर्तव्ययोः
सर्तव्यानाम्
ସପ୍ତମୀ
सर्तव्ये
सर्तव्ययोः
सर्तव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
सर्तव्यम्
सर्तव्ये
सर्तव्यानि
ସମ୍ବୋଧନ
सर्तव्य
सर्तव्ये
सर्तव्यानि
ଦ୍ୱିତୀୟା
सर्तव्यम्
सर्तव्ये
सर्तव्यानि
ତୃତୀୟା
सर्तव्येन
सर्तव्याभ्याम्
सर्तव्यैः
ଚତୁର୍ଥୀ
सर्तव्याय
सर्तव्याभ्याम्
सर्तव्येभ्यः
ପଞ୍ଚମୀ
सर्तव्यात् / सर्तव्याद्
सर्तव्याभ्याम्
सर्तव्येभ्यः
ଷଷ୍ଠୀ
सर्तव्यस्य
सर्तव्ययोः
सर्तव्यानाम्
ସପ୍ତମୀ
सर्तव्ये
सर्तव्ययोः
सर्तव्येषु


ଅନ୍ୟ