सरोरुह् विभक्तीरूपे

(नपुंसकलिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
सरोरुट् / सरोरुड्
सरोरुही
सरोरुंहि
संबोधन
सरोरुट् / सरोरुड्
सरोरुही
सरोरुंहि
द्वितीया
सरोरुट् / सरोरुड्
सरोरुही
सरोरुंहि
तृतीया
सरोरुहा
सरोरुड्भ्याम्
सरोरुड्भिः
चतुर्थी
सरोरुहे
सरोरुड्भ्याम्
सरोरुड्भ्यः
पंचमी
सरोरुहः
सरोरुड्भ्याम्
सरोरुड्भ्यः
षष्ठी
सरोरुहः
सरोरुहोः
सरोरुहाम्
सप्तमी
सरोरुहि
सरोरुहोः
सरोरुट्त्सु / सरोरुट्सु
 
एक
द्वि
अनेक
प्रथमा
सरोरुट् / सरोरुड्
सरोरुही
सरोरुंहि
सम्बोधन
सरोरुट् / सरोरुड्
सरोरुही
सरोरुंहि
द्वितीया
सरोरुट् / सरोरुड्
सरोरुही
सरोरुंहि
तृतीया
सरोरुहा
सरोरुड्भ्याम्
सरोरुड्भिः
चतुर्थी
सरोरुहे
सरोरुड्भ्याम्
सरोरुड्भ्यः
पञ्चमी
सरोरुहः
सरोरुड्भ्याम्
सरोरुड्भ्यः
षष्ठी
सरोरुहः
सरोरुहोः
सरोरुहाम्
सप्तमी
सरोरुहि
सरोरुहोः
सरोरुट्त्सु / सरोरुट्सु