समुद्र ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
समुद्रः
समुद्रौ
समुद्राः
ಸಂಬೋಧನ
समुद्र
समुद्रौ
समुद्राः
ದ್ವಿತೀಯಾ
समुद्रम्
समुद्रौ
समुद्रान्
ತೃತೀಯಾ
समुद्रेण
समुद्राभ्याम्
समुद्रैः
ಚತುರ್ಥೀ
समुद्राय
समुद्राभ्याम्
समुद्रेभ्यः
ಪಂಚಮೀ
समुद्रात् / समुद्राद्
समुद्राभ्याम्
समुद्रेभ्यः
ಷಷ್ಠೀ
समुद्रस्य
समुद्रयोः
समुद्राणाम्
ಸಪ್ತಮೀ
समुद्रे
समुद्रयोः
समुद्रेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
समुद्रः
समुद्रौ
समुद्राः
ಸಂಬೋಧನ
समुद्र
समुद्रौ
समुद्राः
ದ್ವಿತೀಯಾ
समुद्रम्
समुद्रौ
समुद्रान्
ತೃತೀಯಾ
समुद्रेण
समुद्राभ्याम्
समुद्रैः
ಚತುರ್ಥೀ
समुद्राय
समुद्राभ्याम्
समुद्रेभ्यः
ಪಂಚಮೀ
समुद्रात् / समुद्राद्
समुद्राभ्याम्
समुद्रेभ्यः
ಷಷ್ಠೀ
समुद्रस्य
समुद्रयोः
समुद्राणाम्
ಸಪ್ತಮೀ
समुद्रे
समुद्रयोः
समुद्रेषु


ಇತರರು