समीया ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
समीया
समीये
समीयाः
ಸಂಬೋಧನ
समीये
समीये
समीयाः
ದ್ವಿತೀಯಾ
समीयाम्
समीये
समीयाः
ತೃತೀಯಾ
समीयया
समीयाभ्याम्
समीयाभिः
ಚತುರ್ಥೀ
समीयायै
समीयाभ्याम्
समीयाभ्यः
ಪಂಚಮೀ
समीयायाः
समीयाभ्याम्
समीयाभ्यः
ಷಷ್ಠೀ
समीयायाः
समीययोः
समीयानाम्
ಸಪ್ತಮೀ
समीयायाम्
समीययोः
समीयासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
समीया
समीये
समीयाः
ಸಂಬೋಧನ
समीये
समीये
समीयाः
ದ್ವಿತೀಯಾ
समीयाम्
समीये
समीयाः
ತೃತೀಯಾ
समीयया
समीयाभ्याम्
समीयाभिः
ಚತುರ್ಥೀ
समीयायै
समीयाभ्याम्
समीयाभ्यः
ಪಂಚಮೀ
समीयायाः
समीयाभ्याम्
समीयाभ्यः
ಷಷ್ಠೀ
समीयायाः
समीययोः
समीयानाम्
ಸಪ್ತಮೀ
समीयायाम्
समीययोः
समीयासु


ಇತರರು