समीया ଶବ୍ଦ ରୂପ

(ସ୍ତ୍ରୀଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
समीया
समीये
समीयाः
ସମ୍ବୋଧନ
समीये
समीये
समीयाः
ଦ୍ୱିତୀୟା
समीयाम्
समीये
समीयाः
ତୃତୀୟା
समीयया
समीयाभ्याम्
समीयाभिः
ଚତୁର୍ଥୀ
समीयायै
समीयाभ्याम्
समीयाभ्यः
ପଞ୍ଚମୀ
समीयायाः
समीयाभ्याम्
समीयाभ्यः
ଷଷ୍ଠୀ
समीयायाः
समीययोः
समीयानाम्
ସପ୍ତମୀ
समीयायाम्
समीययोः
समीयासु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
समीया
समीये
समीयाः
ସମ୍ବୋଧନ
समीये
समीये
समीयाः
ଦ୍ୱିତୀୟା
समीयाम्
समीये
समीयाः
ତୃତୀୟା
समीयया
समीयाभ्याम्
समीयाभिः
ଚତୁର୍ଥୀ
समीयायै
समीयाभ्याम्
समीयाभ्यः
ପଞ୍ଚମୀ
समीयायाः
समीयाभ्याम्
समीयाभ्यः
ଷଷ୍ଠୀ
समीयायाः
समीययोः
समीयानाम्
ସପ୍ତମୀ
समीयायाम्
समीययोः
समीयासु


ଅନ୍ୟ