सभ्या ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सभ्या
सभ्ये
सभ्याः
ಸಂಬೋಧನ
सभ्ये
सभ्ये
सभ्याः
ದ್ವಿತೀಯಾ
सभ्याम्
सभ्ये
सभ्याः
ತೃತೀಯಾ
सभ्यया
सभ्याभ्याम्
सभ्याभिः
ಚತುರ್ಥೀ
सभ्यायै
सभ्याभ्याम्
सभ्याभ्यः
ಪಂಚಮೀ
सभ्यायाः
सभ्याभ्याम्
सभ्याभ्यः
ಷಷ್ಠೀ
सभ्यायाः
सभ्ययोः
सभ्यानाम्
ಸಪ್ತಮೀ
सभ्यायाम्
सभ्ययोः
सभ्यासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सभ्या
सभ्ये
सभ्याः
ಸಂಬೋಧನ
सभ्ये
सभ्ये
सभ्याः
ದ್ವಿತೀಯಾ
सभ्याम्
सभ्ये
सभ्याः
ತೃತೀಯಾ
सभ्यया
सभ्याभ्याम्
सभ्याभिः
ಚತುರ್ಥೀ
सभ्यायै
सभ्याभ्याम्
सभ्याभ्यः
ಪಂಚಮೀ
सभ्यायाः
सभ्याभ्याम्
सभ्याभ्यः
ಷಷ್ಠೀ
सभ्यायाः
सभ्ययोः
सभ्यानाम्
ಸಪ್ತಮೀ
सभ्यायाम्
सभ्ययोः
सभ्यासु


ಇತರರು