सन्तान ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सन्तानम्
सन्ताने
सन्तानानि
ಸಂಬೋಧನ
सन्तान
सन्ताने
सन्तानानि
ದ್ವಿತೀಯಾ
सन्तानम्
सन्ताने
सन्तानानि
ತೃತೀಯಾ
सन्तानेन
सन्तानाभ्याम्
सन्तानैः
ಚತುರ್ಥೀ
सन्तानाय
सन्तानाभ्याम्
सन्तानेभ्यः
ಪಂಚಮೀ
सन्तानात् / सन्तानाद्
सन्तानाभ्याम्
सन्तानेभ्यः
ಷಷ್ಠೀ
सन्तानस्य
सन्तानयोः
सन्तानानाम्
ಸಪ್ತಮೀ
सन्ताने
सन्तानयोः
सन्तानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सन्तानम्
सन्ताने
सन्तानानि
ಸಂಬೋಧನ
सन्तान
सन्ताने
सन्तानानि
ದ್ವಿತೀಯಾ
सन्तानम्
सन्ताने
सन्तानानि
ತೃತೀಯಾ
सन्तानेन
सन्तानाभ्याम्
सन्तानैः
ಚತುರ್ಥೀ
सन्तानाय
सन्तानाभ्याम्
सन्तानेभ्यः
ಪಂಚಮೀ
सन्तानात् / सन्तानाद्
सन्तानाभ्याम्
सन्तानेभ्यः
ಷಷ್ಠೀ
सन्तानस्य
सन्तानयोः
सन्तानानाम्
ಸಪ್ತಮೀ
सन्ताने
सन्तानयोः
सन्तानेषु


ಇತರರು