सन्तान विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
सन्तानम्
सन्ताने
सन्तानानि
संबोधन
सन्तान
सन्ताने
सन्तानानि
द्वितीया
सन्तानम्
सन्ताने
सन्तानानि
तृतीया
सन्तानेन
सन्तानाभ्याम्
सन्तानैः
चतुर्थी
सन्तानाय
सन्तानाभ्याम्
सन्तानेभ्यः
पंचमी
सन्तानात् / सन्तानाद्
सन्तानाभ्याम्
सन्तानेभ्यः
षष्ठी
सन्तानस्य
सन्तानयोः
सन्तानानाम्
सप्तमी
सन्ताने
सन्तानयोः
सन्तानेषु
 
एक
द्वि
अनेक
प्रथमा
सन्तानम्
सन्ताने
सन्तानानि
सम्बोधन
सन्तान
सन्ताने
सन्तानानि
द्वितीया
सन्तानम्
सन्ताने
सन्तानानि
तृतीया
सन्तानेन
सन्तानाभ्याम्
सन्तानैः
चतुर्थी
सन्तानाय
सन्तानाभ्याम्
सन्तानेभ्यः
पञ्चमी
सन्तानात् / सन्तानाद्
सन्तानाभ्याम्
सन्तानेभ्यः
षष्ठी
सन्तानस्य
सन्तानयोः
सन्तानानाम्
सप्तमी
सन्ताने
सन्तानयोः
सन्तानेषु


इतर