सत्तृ ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सत्तृ
सत्तृणी
सत्तॄणि
ಸಂಬೋಧನ
सत्तः / सत्तृ
सत्तृणी
सत्तॄणि
ದ್ವಿತೀಯಾ
सत्तृ
सत्तृणी
सत्तॄणि
ತೃತೀಯಾ
सत्त्रा / सत्तृणा
सत्तृभ्याम्
सत्तृभिः
ಚತುರ್ಥೀ
सत्त्रे / सत्तृणे
सत्तृभ्याम्
सत्तृभ्यः
ಪಂಚಮೀ
सत्तुः / सत्तृणः
सत्तृभ्याम्
सत्तृभ्यः
ಷಷ್ಠೀ
सत्तुः / सत्तृणः
सत्त्रोः / सत्तृणोः
सत्तॄणाम्
ಸಪ್ತಮೀ
सत्तरि / सत्तृणि
सत्त्रोः / सत्तृणोः
सत्तृषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सत्तृ
सत्तृणी
सत्तॄणि
ಸಂಬೋಧನ
सत्तः / सत्तृ
सत्तृणी
सत्तॄणि
ದ್ವಿತೀಯಾ
सत्तृ
सत्तृणी
सत्तॄणि
ತೃತೀಯಾ
सत्त्रा / सत्तृणा
सत्तृभ्याम्
सत्तृभिः
ಚತುರ್ಥೀ
सत्त्रे / सत्तृणे
सत्तृभ्याम्
सत्तृभ्यः
ಪಂಚಮೀ
सत्तुः / सत्तृणः
सत्तृभ्याम्
सत्तृभ्यः
ಷಷ್ಠೀ
सत्तुः / सत्तृणः
सत्त्रोः / सत्तृणोः
सत्तॄणाम्
ಸಪ್ತಮೀ
सत्तरि / सत्तृणि
सत्त्रोः / सत्तृणोः
सत्तृषु


ಇತರರು