सङ्गणक ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
सङ्गणकम्
सङ्गणके
सङ्गणकानि
ସମ୍ବୋଧନ
सङ्गणक
सङ्गणके
सङ्गणकानि
ଦ୍ୱିତୀୟା
सङ्गणकम्
सङ्गणके
सङ्गणकानि
ତୃତୀୟା
सङ्गणकेन
सङ्गणकाभ्याम्
सङ्गणकैः
ଚତୁର୍ଥୀ
सङ्गणकाय
सङ्गणकाभ्याम्
सङ्गणकेभ्यः
ପଞ୍ଚମୀ
सङ्गणकात् / सङ्गणकाद्
सङ्गणकाभ्याम्
सङ्गणकेभ्यः
ଷଷ୍ଠୀ
सङ्गणकस्य
सङ्गणकयोः
सङ्गणकानाम्
ସପ୍ତମୀ
सङ्गणके
सङ्गणकयोः
सङ्गणकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
सङ्गणकम्
सङ्गणके
सङ्गणकानि
ସମ୍ବୋଧନ
सङ्गणक
सङ्गणके
सङ्गणकानि
ଦ୍ୱିତୀୟା
सङ्गणकम्
सङ्गणके
सङ्गणकानि
ତୃତୀୟା
सङ्गणकेन
सङ्गणकाभ्याम्
सङ्गणकैः
ଚତୁର୍ଥୀ
सङ्गणकाय
सङ्गणकाभ्याम्
सङ्गणकेभ्यः
ପଞ୍ଚମୀ
सङ्गणकात् / सङ्गणकाद्
सङ्गणकाभ्याम्
सङ्गणकेभ्यः
ଷଷ୍ଠୀ
सङ्गणकस्य
सङ्गणकयोः
सङ्गणकानाम्
ସପ୍ତମୀ
सङ्गणके
सङ्गणकयोः
सङ्गणकेषु