सक्त ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सक्तः
सक्तौ
सक्ताः
ಸಂಬೋಧನ
सक्त
सक्तौ
सक्ताः
ದ್ವಿತೀಯಾ
सक्तम्
सक्तौ
सक्तान्
ತೃತೀಯಾ
सक्तेन
सक्ताभ्याम्
सक्तैः
ಚತುರ್ಥೀ
सक्ताय
सक्ताभ्याम्
सक्तेभ्यः
ಪಂಚಮೀ
सक्तात् / सक्ताद्
सक्ताभ्याम्
सक्तेभ्यः
ಷಷ್ಠೀ
सक्तस्य
सक्तयोः
सक्तानाम्
ಸಪ್ತಮೀ
सक्ते
सक्तयोः
सक्तेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सक्तः
सक्तौ
सक्ताः
ಸಂಬೋಧನ
सक्त
सक्तौ
सक्ताः
ದ್ವಿತೀಯಾ
सक्तम्
सक्तौ
सक्तान्
ತೃತೀಯಾ
सक्तेन
सक्ताभ्याम्
सक्तैः
ಚತುರ್ಥೀ
सक्ताय
सक्ताभ्याम्
सक्तेभ्यः
ಪಂಚಮೀ
सक्तात् / सक्ताद्
सक्ताभ्याम्
सक्तेभ्यः
ಷಷ್ಠೀ
सक्तस्य
सक्तयोः
सक्तानाम्
ಸಪ್ತಮೀ
सक्ते
सक्तयोः
सक्तेषु


ಇತರರು