संहिता ଶବ୍ଦ ରୂପ

(ସ୍ତ୍ରୀଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
संहिता
संहिते
संहिताः
ସମ୍ବୋଧନ
संहिते
संहिते
संहिताः
ଦ୍ୱିତୀୟା
संहिताम्
संहिते
संहिताः
ତୃତୀୟା
संहितया
संहिताभ्याम्
संहिताभिः
ଚତୁର୍ଥୀ
संहितायै
संहिताभ्याम्
संहिताभ्यः
ପଞ୍ଚମୀ
संहितायाः
संहिताभ्याम्
संहिताभ्यः
ଷଷ୍ଠୀ
संहितायाः
संहितयोः
संहितानाम्
ସପ୍ତମୀ
संहितायाम्
संहितयोः
संहितासु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
संहिता
संहिते
संहिताः
ସମ୍ବୋଧନ
संहिते
संहिते
संहिताः
ଦ୍ୱିତୀୟା
संहिताम्
संहिते
संहिताः
ତୃତୀୟା
संहितया
संहिताभ्याम्
संहिताभिः
ଚତୁର୍ଥୀ
संहितायै
संहिताभ्याम्
संहिताभ्यः
ପଞ୍ଚମୀ
संहितायाः
संहिताभ्याम्
संहिताभ्यः
ଷଷ୍ଠୀ
संहितायाः
संहितयोः
संहितानाम्
ସପ୍ତମୀ
संहितायाम्
संहितयोः
संहितासु