संहिता विभक्तीरूपे

(स्त्रीलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
संहिता
संहिते
संहिताः
संबोधन
संहिते
संहिते
संहिताः
द्वितीया
संहिताम्
संहिते
संहिताः
तृतीया
संहितया
संहिताभ्याम्
संहिताभिः
चतुर्थी
संहितायै
संहिताभ्याम्
संहिताभ्यः
पंचमी
संहितायाः
संहिताभ्याम्
संहिताभ्यः
षष्ठी
संहितायाः
संहितयोः
संहितानाम्
सप्तमी
संहितायाम्
संहितयोः
संहितासु
 
एक
द्वि
अनेक
प्रथमा
संहिता
संहिते
संहिताः
सम्बोधन
संहिते
संहिते
संहिताः
द्वितीया
संहिताम्
संहिते
संहिताः
तृतीया
संहितया
संहिताभ्याम्
संहिताभिः
चतुर्थी
संहितायै
संहिताभ्याम्
संहिताभ्यः
पञ्चमी
संहितायाः
संहिताभ्याम्
संहिताभ्यः
षष्ठी
संहितायाः
संहितयोः
संहितानाम्
सप्तमी
संहितायाम्
संहितयोः
संहितासु