संस्थान ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
संस्थानम्
संस्थाने
संस्थानानि
ಸಂಬೋಧನ
संस्थान
संस्थाने
संस्थानानि
ದ್ವಿತೀಯಾ
संस्थानम्
संस्थाने
संस्थानानि
ತೃತೀಯಾ
संस्थानेन
संस्थानाभ्याम्
संस्थानैः
ಚತುರ್ಥೀ
संस्थानाय
संस्थानाभ्याम्
संस्थानेभ्यः
ಪಂಚಮೀ
संस्थानात् / संस्थानाद्
संस्थानाभ्याम्
संस्थानेभ्यः
ಷಷ್ಠೀ
संस्थानस्य
संस्थानयोः
संस्थानानाम्
ಸಪ್ತಮೀ
संस्थाने
संस्थानयोः
संस्थानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
संस्थानम्
संस्थाने
संस्थानानि
ಸಂಬೋಧನ
संस्थान
संस्थाने
संस्थानानि
ದ್ವಿತೀಯಾ
संस्थानम्
संस्थाने
संस्थानानि
ತೃತೀಯಾ
संस्थानेन
संस्थानाभ्याम्
संस्थानैः
ಚತುರ್ಥೀ
संस्थानाय
संस्थानाभ्याम्
संस्थानेभ्यः
ಪಂಚಮೀ
संस्थानात् / संस्थानाद्
संस्थानाभ्याम्
संस्थानेभ्यः
ಷಷ್ಠೀ
संस्थानस्य
संस्थानयोः
संस्थानानाम्
ಸಪ್ತಮೀ
संस्थाने
संस्थानयोः
संस्थानेषु