संस्तितृ ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
संस्तितृ
संस्तितृणी
संस्तितॄणि
ಸಂಬೋಧನ
संस्तितः / संस्तितृ
संस्तितृणी
संस्तितॄणि
ದ್ವಿತೀಯಾ
संस्तितृ
संस्तितृणी
संस्तितॄणि
ತೃತೀಯಾ
संस्तित्रा / संस्तितृणा
संस्तितृभ्याम्
संस्तितृभिः
ಚತುರ್ಥೀ
संस्तित्रे / संस्तितृणे
संस्तितृभ्याम्
संस्तितृभ्यः
ಪಂಚಮೀ
संस्तितुः / संस्तितृणः
संस्तितृभ्याम्
संस्तितृभ्यः
ಷಷ್ಠೀ
संस्तितुः / संस्तितृणः
संस्तित्रोः / संस्तितृणोः
संस्तितॄणाम्
ಸಪ್ತಮೀ
संस्तितरि / संस्तितृणि
संस्तित्रोः / संस्तितृणोः
संस्तितृषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
संस्तितृ
संस्तितृणी
संस्तितॄणि
ಸಂಬೋಧನ
संस्तितः / संस्तितृ
संस्तितृणी
संस्तितॄणि
ದ್ವಿತೀಯಾ
संस्तितृ
संस्तितृणी
संस्तितॄणि
ತೃತೀಯಾ
संस्तित्रा / संस्तितृणा
संस्तितृभ्याम्
संस्तितृभिः
ಚತುರ್ಥೀ
संस्तित्रे / संस्तितृणे
संस्तितृभ्याम्
संस्तितृभ्यः
ಪಂಚಮೀ
संस्तितुः / संस्तितृणः
संस्तितृभ्याम्
संस्तितृभ्यः
ಷಷ್ಠೀ
संस्तितुः / संस्तितृणः
संस्तित्रोः / संस्तितृणोः
संस्तितॄणाम्
ಸಪ್ತಮೀ
संस्तितरि / संस्तितृणि
संस्तित्रोः / संस्तितृणोः
संस्तितृषु


ಇತರರು