संस्तितृ ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
संस्तितृ
संस्तितृणी
संस्तितॄणि
ସମ୍ବୋଧନ
संस्तितः / संस्तितृ
संस्तितृणी
संस्तितॄणि
ଦ୍ୱିତୀୟା
संस्तितृ
संस्तितृणी
संस्तितॄणि
ତୃତୀୟା
संस्तित्रा / संस्तितृणा
संस्तितृभ्याम्
संस्तितृभिः
ଚତୁର୍ଥୀ
संस्तित्रे / संस्तितृणे
संस्तितृभ्याम्
संस्तितृभ्यः
ପଞ୍ଚମୀ
संस्तितुः / संस्तितृणः
संस्तितृभ्याम्
संस्तितृभ्यः
ଷଷ୍ଠୀ
संस्तितुः / संस्तितृणः
संस्तित्रोः / संस्तितृणोः
संस्तितॄणाम्
ସପ୍ତମୀ
संस्तितरि / संस्तितृणि
संस्तित्रोः / संस्तितृणोः
संस्तितृषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
संस्तितृ
संस्तितृणी
संस्तितॄणि
ସମ୍ବୋଧନ
संस्तितः / संस्तितृ
संस्तितृणी
संस्तितॄणि
ଦ୍ୱିତୀୟା
संस्तितृ
संस्तितृणी
संस्तितॄणि
ତୃତୀୟା
संस्तित्रा / संस्तितृणा
संस्तितृभ्याम्
संस्तितृभिः
ଚତୁର୍ଥୀ
संस्तित्रे / संस्तितृणे
संस्तितृभ्याम्
संस्तितृभ्यः
ପଞ୍ଚମୀ
संस्तितुः / संस्तितृणः
संस्तितृभ्याम्
संस्तितृभ्यः
ଷଷ୍ଠୀ
संस्तितुः / संस्तितृणः
संस्तित्रोः / संस्तितृणोः
संस्तितॄणाम्
ସପ୍ତମୀ
संस्तितरि / संस्तितृणि
संस्तित्रोः / संस्तितृणोः
संस्तितृषु


ଅନ୍ୟ