संस्कृति ଶବ୍ଦ ରୂପ
(ସ୍ତ୍ରୀଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
संस्कृतिः
संस्कृती
संस्कृतयः
ସମ୍ବୋଧନ
संस्कृते
संस्कृती
संस्कृतयः
ଦ୍ୱିତୀୟା
संस्कृतिम्
संस्कृती
संस्कृतीः
ତୃତୀୟା
संस्कृत्या
संस्कृतिभ्याम्
संस्कृतिभिः
ଚତୁର୍ଥୀ
संस्कृत्यै / संस्कृतये
संस्कृतिभ्याम्
संस्कृतिभ्यः
ପଞ୍ଚମୀ
संस्कृत्याः / संस्कृतेः
संस्कृतिभ्याम्
संस्कृतिभ्यः
ଷଷ୍ଠୀ
संस्कृत्याः / संस्कृतेः
संस्कृत्योः
संस्कृतीनाम्
ସପ୍ତମୀ
संस्कृत्याम् / संस्कृतौ
संस्कृत्योः
संस्कृतिषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
संस्कृतिः
संस्कृती
संस्कृतयः
ସମ୍ବୋଧନ
संस्कृते
संस्कृती
संस्कृतयः
ଦ୍ୱିତୀୟା
संस्कृतिम्
संस्कृती
संस्कृतीः
ତୃତୀୟା
संस्कृत्या
संस्कृतिभ्याम्
संस्कृतिभिः
ଚତୁର୍ଥୀ
संस्कृत्यै / संस्कृतये
संस्कृतिभ्याम्
संस्कृतिभ्यः
ପଞ୍ଚମୀ
संस्कृत्याः / संस्कृतेः
संस्कृतिभ्याम्
संस्कृतिभ्यः
ଷଷ୍ଠୀ
संस्कृत्याः / संस्कृतेः
संस्कृत्योः
संस्कृतीनाम्
ସପ୍ତମୀ
संस्कृत्याम् / संस्कृतौ
संस्कृत्योः
संस्कृतिषु