ष्णिह् ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ष्णिक् / ष्णिग् / ष्णिट् / ष्णिड्
ष्णिहौ
ष्णिहः
ಸಂಬೋಧನ
ष्णिक् / ष्णिग् / ष्णिट् / ष्णिड्
ष्णिहौ
ष्णिहः
ದ್ವಿತೀಯಾ
ष्णिहम्
ष्णिहौ
ष्णिहः
ತೃತೀಯಾ
ष्णिहा
ष्णिग्भ्याम् / ष्णिड्भ्याम्
ष्णिग्भिः / ष्णिड्भिः
ಚತುರ್ಥೀ
ष्णिहे
ष्णिग्भ्याम् / ष्णिड्भ्याम्
ष्णिग्भ्यः / ष्णिड्भ्यः
ಪಂಚಮೀ
ष्णिहः
ष्णिग्भ्याम् / ष्णिड्भ्याम्
ष्णिग्भ्यः / ष्णिड्भ्यः
ಷಷ್ಠೀ
ष्णिहः
ष्णिहोः
ष्णिहाम्
ಸಪ್ತಮೀ
ष्णिहि
ष्णिहोः
ष्णिक्षु / ष्णिट्त्सु / ष्णिट्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ष्णिक् / ष्णिग् / ष्णिट् / ष्णिड्
ष्णिहौ
ष्णिहः
ಸಂಬೋಧನ
ष्णिक् / ष्णिग् / ष्णिट् / ष्णिड्
ष्णिहौ
ष्णिहः
ದ್ವಿತೀಯಾ
ष्णिहम्
ष्णिहौ
ष्णिहः
ತೃತೀಯಾ
ष्णिहा
ष्णिग्भ्याम् / ष्णिड्भ्याम्
ष्णिग्भिः / ष्णिड्भिः
ಚತುರ್ಥೀ
ष्णिहे
ष्णिग्भ्याम् / ष्णिड्भ्याम्
ष्णिग्भ्यः / ष्णिड्भ्यः
ಪಂಚಮೀ
ष्णिहः
ष्णिग्भ्याम् / ष्णिड्भ्याम्
ष्णिग्भ्यः / ष्णिड्भ्यः
ಷಷ್ಠೀ
ष्णिहः
ष्णिहोः
ष्णिहाम्
ಸಪ್ತಮೀ
ष्णिहि
ष्णिहोः
ष्णिक्षु / ष्णिट्त्सु / ष्णिट्सु