षण्मयी ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
षण्मयी
षण्मय्यौ
षण्मय्यः
ಸಂಬೋಧನ
षण्मयि
षण्मय्यौ
षण्मय्यः
ದ್ವಿತೀಯಾ
षण्मयीम्
षण्मय्यौ
षण्मयीः
ತೃತೀಯಾ
षण्मय्या
षण्मयीभ्याम्
षण्मयीभिः
ಚತುರ್ಥೀ
षण्मय्यै
षण्मयीभ्याम्
षण्मयीभ्यः
ಪಂಚಮೀ
षण्मय्याः
षण्मयीभ्याम्
षण्मयीभ्यः
ಷಷ್ಠೀ
षण्मय्याः
षण्मय्योः
षण्मयीनाम्
ಸಪ್ತಮೀ
षण्मय्याम्
षण्मय्योः
षण्मयीषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
षण्मयी
षण्मय्यौ
षण्मय्यः
ಸಂಬೋಧನ
षण्मयि
षण्मय्यौ
षण्मय्यः
ದ್ವಿತೀಯಾ
षण्मयीम्
षण्मय्यौ
षण्मयीः
ತೃತೀಯಾ
षण्मय्या
षण्मयीभ्याम्
षण्मयीभिः
ಚತುರ್ಥೀ
षण्मय्यै
षण्मयीभ्याम्
षण्मयीभ्यः
ಪಂಚಮೀ
षण्मय्याः
षण्मयीभ्याम्
षण्मयीभ्यः
ಷಷ್ಠೀ
षण्मय्याः
षण्मय्योः
षण्मयीनाम्
ಸಪ್ತಮೀ
षण्मय्याम्
षण्मय्योः
षण्मयीषु


ಇತರರು