षण्मयी विभक्तीरूपे

(स्त्रीलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
षण्मयी
षण्मय्यौ
षण्मय्यः
संबोधन
षण्मयि
षण्मय्यौ
षण्मय्यः
द्वितीया
षण्मयीम्
षण्मय्यौ
षण्मयीः
तृतीया
षण्मय्या
षण्मयीभ्याम्
षण्मयीभिः
चतुर्थी
षण्मय्यै
षण्मयीभ्याम्
षण्मयीभ्यः
पंचमी
षण्मय्याः
षण्मयीभ्याम्
षण्मयीभ्यः
षष्ठी
षण्मय्याः
षण्मय्योः
षण्मयीनाम्
सप्तमी
षण्मय्याम्
षण्मय्योः
षण्मयीषु
 
एक
द्वि
अनेक
प्रथमा
षण्मयी
षण्मय्यौ
षण्मय्यः
सम्बोधन
षण्मयि
षण्मय्यौ
षण्मय्यः
द्वितीया
षण्मयीम्
षण्मय्यौ
षण्मयीः
तृतीया
षण्मय्या
षण्मयीभ्याम्
षण्मयीभिः
चतुर्थी
षण्मय्यै
षण्मयीभ्याम्
षण्मयीभ्यः
पञ्चमी
षण्मय्याः
षण्मयीभ्याम्
षण्मयीभ्यः
षष्ठी
षण्मय्याः
षण्मय्योः
षण्मयीनाम्
सप्तमी
षण्मय्याम्
षण्मय्योः
षण्मयीषु


इतर