श्वेतता ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
श्वेतता
श्वेतते
श्वेतताः
ಸಂಬೋಧನ
श्वेतते
श्वेतते
श्वेतताः
ದ್ವಿತೀಯಾ
श्वेतताम्
श्वेतते
श्वेतताः
ತೃತೀಯಾ
श्वेततया
श्वेतताभ्याम्
श्वेतताभिः
ಚತುರ್ಥೀ
श्वेततायै
श्वेतताभ्याम्
श्वेतताभ्यः
ಪಂಚಮೀ
श्वेततायाः
श्वेतताभ्याम्
श्वेतताभ्यः
ಷಷ್ಠೀ
श्वेततायाः
श्वेततयोः
श्वेततानाम्
ಸಪ್ತಮೀ
श्वेततायाम्
श्वेततयोः
श्वेततासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
श्वेतता
श्वेतते
श्वेतताः
ಸಂಬೋಧನ
श्वेतते
श्वेतते
श्वेतताः
ದ್ವಿತೀಯಾ
श्वेतताम्
श्वेतते
श्वेतताः
ತೃತೀಯಾ
श्वेततया
श्वेतताभ्याम्
श्वेतताभिः
ಚತುರ್ಥೀ
श्वेततायै
श्वेतताभ्याम्
श्वेतताभ्यः
ಪಂಚಮೀ
श्वेततायाः
श्वेतताभ्याम्
श्वेतताभ्यः
ಷಷ್ಠೀ
श्वेततायाः
श्वेततयोः
श्वेततानाम्
ಸಪ್ತಮೀ
श्वेततायाम्
श्वेततयोः
श्वेततासु