श्वेतता विभक्तीरूपे

(स्त्रीलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
श्वेतता
श्वेतते
श्वेतताः
संबोधन
श्वेतते
श्वेतते
श्वेतताः
द्वितीया
श्वेतताम्
श्वेतते
श्वेतताः
तृतीया
श्वेततया
श्वेतताभ्याम्
श्वेतताभिः
चतुर्थी
श्वेततायै
श्वेतताभ्याम्
श्वेतताभ्यः
पंचमी
श्वेततायाः
श्वेतताभ्याम्
श्वेतताभ्यः
षष्ठी
श्वेततायाः
श्वेततयोः
श्वेततानाम्
सप्तमी
श्वेततायाम्
श्वेततयोः
श्वेततासु
 
एक
द्वि
अनेक
प्रथमा
श्वेतता
श्वेतते
श्वेतताः
सम्बोधन
श्वेतते
श्वेतते
श्वेतताः
द्वितीया
श्वेतताम्
श्वेतते
श्वेतताः
तृतीया
श्वेततया
श्वेतताभ्याम्
श्वेतताभिः
चतुर्थी
श्वेततायै
श्वेतताभ्याम्
श्वेतताभ्यः
पञ्चमी
श्वेततायाः
श्वेतताभ्याम्
श्वेतताभ्यः
षष्ठी
श्वेततायाः
श्वेततयोः
श्वेततानाम्
सप्तमी
श्वेततायाम्
श्वेततयोः
श्वेततासु