श्वलिह् ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
श्वलिट् / श्वलिड्
श्वलिहौ
श्वलिहः
ಸಂಬೋಧನ
श्वलिट् / श्वलिड्
श्वलिहौ
श्वलिहः
ದ್ವಿತೀಯಾ
श्वलिहम्
श्वलिहौ
श्वलिहः
ತೃತೀಯಾ
श्वलिहा
श्वलिड्भ्याम्
श्वलिड्भिः
ಚತುರ್ಥೀ
श्वलिहे
श्वलिड्भ्याम्
श्वलिड्भ्यः
ಪಂಚಮೀ
श्वलिहः
श्वलिड्भ्याम्
श्वलिड्भ्यः
ಷಷ್ಠೀ
श्वलिहः
श्वलिहोः
श्वलिहाम्
ಸಪ್ತಮೀ
श्वलिहि
श्वलिहोः
श्वलिट्त्सु / श्वलिट्सु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
श्वलिट् / श्वलिड्
श्वलिहौ
श्वलिहः
ಸಂಬೋಧನ
श्वलिट् / श्वलिड्
श्वलिहौ
श्वलिहः
ದ್ವಿತೀಯಾ
श्वलिहम्
श्वलिहौ
श्वलिहः
ತೃತೀಯಾ
श्वलिहा
श्वलिड्भ्याम्
श्वलिड्भिः
ಚತುರ್ಥೀ
श्वलिहे
श्वलिड्भ्याम्
श्वलिड्भ्यः
ಪಂಚಮೀ
श्वलिहः
श्वलिड्भ्याम्
श्वलिड्भ्यः
ಷಷ್ಠೀ
श्वलिहः
श्वलिहोः
श्वलिहाम्
ಸಪ್ತಮೀ
श्वलिहि
श्वलिहोः
श्वलिट्त्सु / श्वलिट्सु
ಇತರರು