श्वलिह् विभक्तीरूपे

(नपुंसकलिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
श्वलिट् / श्वलिड्
श्वलिही
श्वलिंहि
संबोधन
श्वलिट् / श्वलिड्
श्वलिही
श्वलिंहि
द्वितीया
श्वलिट् / श्वलिड्
श्वलिही
श्वलिंहि
तृतीया
श्वलिहा
श्वलिड्भ्याम्
श्वलिड्भिः
चतुर्थी
श्वलिहे
श्वलिड्भ्याम्
श्वलिड्भ्यः
पंचमी
श्वलिहः
श्वलिड्भ्याम्
श्वलिड्भ्यः
षष्ठी
श्वलिहः
श्वलिहोः
श्वलिहाम्
सप्तमी
श्वलिहि
श्वलिहोः
श्वलिट्त्सु / श्वलिट्सु
 
एक
द्वि
अनेक
प्रथमा
श्वलिट् / श्वलिड्
श्वलिही
श्वलिंहि
सम्बोधन
श्वलिट् / श्वलिड्
श्वलिही
श्वलिंहि
द्वितीया
श्वलिट् / श्वलिड्
श्वलिही
श्वलिंहि
तृतीया
श्वलिहा
श्वलिड्भ्याम्
श्वलिड्भिः
चतुर्थी
श्वलिहे
श्वलिड्भ्याम्
श्वलिड्भ्यः
पञ्चमी
श्वलिहः
श्वलिड्भ्याम्
श्वलिड्भ्यः
षष्ठी
श्वलिहः
श्वलिहोः
श्वलिहाम्
सप्तमी
श्वलिहि
श्वलिहोः
श्वलिट्त्सु / श्वलिट्सु


इतर