श्वञ्चितवत् ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
श्वञ्चितवत् / श्वञ्चितवद्
श्वञ्चितवती
श्वञ्चितवन्ति
ಸಂಬೋಧನ
श्वञ्चितवत् / श्वञ्चितवद्
श्वञ्चितवती
श्वञ्चितवन्ति
ದ್ವಿತೀಯಾ
श्वञ्चितवत् / श्वञ्चितवद्
श्वञ्चितवती
श्वञ्चितवन्ति
ತೃತೀಯಾ
श्वञ्चितवता
श्वञ्चितवद्भ्याम्
श्वञ्चितवद्भिः
ಚತುರ್ಥೀ
श्वञ्चितवते
श्वञ्चितवद्भ्याम्
श्वञ्चितवद्भ्यः
ಪಂಚಮೀ
श्वञ्चितवतः
श्वञ्चितवद्भ्याम्
श्वञ्चितवद्भ्यः
ಷಷ್ಠೀ
श्वञ्चितवतः
श्वञ्चितवतोः
श्वञ्चितवताम्
ಸಪ್ತಮೀ
श्वञ्चितवति
श्वञ्चितवतोः
श्वञ्चितवत्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
श्वञ्चितवत् / श्वञ्चितवद्
श्वञ्चितवती
श्वञ्चितवन्ति
ಸಂಬೋಧನ
श्वञ्चितवत् / श्वञ्चितवद्
श्वञ्चितवती
श्वञ्चितवन्ति
ದ್ವಿತೀಯಾ
श्वञ्चितवत् / श्वञ्चितवद्
श्वञ्चितवती
श्वञ्चितवन्ति
ತೃತೀಯಾ
श्वञ्चितवता
श्वञ्चितवद्भ्याम्
श्वञ्चितवद्भिः
ಚತುರ್ಥೀ
श्वञ्चितवते
श्वञ्चितवद्भ्याम्
श्वञ्चितवद्भ्यः
ಪಂಚಮೀ
श्वञ्चितवतः
श्वञ्चितवद्भ्याम्
श्वञ्चितवद्भ्यः
ಷಷ್ಠೀ
श्वञ्चितवतः
श्वञ्चितवतोः
श्वञ्चितवताम्
ಸಪ್ತಮೀ
श्वञ्चितवति
श्वञ्चितवतोः
श्वञ्चितवत्सु


ಇತರರು