श्वञ्चितवत् ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
श्वञ्चितवत् / श्वञ्चितवद्
श्वञ्चितवती
श्वञ्चितवन्ति
ସମ୍ବୋଧନ
श्वञ्चितवत् / श्वञ्चितवद्
श्वञ्चितवती
श्वञ्चितवन्ति
ଦ୍ୱିତୀୟା
श्वञ्चितवत् / श्वञ्चितवद्
श्वञ्चितवती
श्वञ्चितवन्ति
ତୃତୀୟା
श्वञ्चितवता
श्वञ्चितवद्भ्याम्
श्वञ्चितवद्भिः
ଚତୁର୍ଥୀ
श्वञ्चितवते
श्वञ्चितवद्भ्याम्
श्वञ्चितवद्भ्यः
ପଞ୍ଚମୀ
श्वञ्चितवतः
श्वञ्चितवद्भ्याम्
श्वञ्चितवद्भ्यः
ଷଷ୍ଠୀ
श्वञ्चितवतः
श्वञ्चितवतोः
श्वञ्चितवताम्
ସପ୍ତମୀ
श्वञ्चितवति
श्वञ्चितवतोः
श्वञ्चितवत्सु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
श्वञ्चितवत् / श्वञ्चितवद्
श्वञ्चितवती
श्वञ्चितवन्ति
ସମ୍ବୋଧନ
श्वञ्चितवत् / श्वञ्चितवद्
श्वञ्चितवती
श्वञ्चितवन्ति
ଦ୍ୱିତୀୟା
श्वञ्चितवत् / श्वञ्चितवद्
श्वञ्चितवती
श्वञ्चितवन्ति
ତୃତୀୟା
श्वञ्चितवता
श्वञ्चितवद्भ्याम्
श्वञ्चितवद्भिः
ଚତୁର୍ଥୀ
श्वञ्चितवते
श्वञ्चितवद्भ्याम्
श्वञ्चितवद्भ्यः
ପଞ୍ଚମୀ
श्वञ्चितवतः
श्वञ्चितवद्भ्याम्
श्वञ्चितवद्भ्यः
ଷଷ୍ଠୀ
श्वञ्चितवतः
श्वञ्चितवतोः
श्वञ्चितवताम्
ସପ୍ତମୀ
श्वञ्चितवति
श्वञ्चितवतोः
श्वञ्चितवत्सु


ଅନ୍ୟ