श्वङ्क् धातुरूपे - श्वकिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोग आत्मनेपद


 
 

लट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार

 
एक
द्वि
अनेक
प्रथम
श्वङ्क्यते
श्वङ्क्येते
श्वङ्क्यन्ते
मध्यम
श्वङ्क्यसे
श्वङ्क्येथे
श्वङ्क्यध्वे
उत्तम
श्वङ्क्ये
श्वङ्क्यावहे
श्वङ्क्यामहे
 

लिट् लकार

 
एक
द्वि
अनेक
प्रथम
शश्वङ्के
शश्वङ्काते
शश्वङ्किरे
मध्यम
शश्वङ्किषे
शश्वङ्काथे
शश्वङ्किध्वे
उत्तम
शश्वङ्के
शश्वङ्किवहे
शश्वङ्किमहे
 

लुट् लकार

 
एक
द्वि
अनेक
प्रथम
श्वङ्किता
श्वङ्कितारौ
श्वङ्कितारः
मध्यम
श्वङ्कितासे
श्वङ्कितासाथे
श्वङ्किताध्वे
उत्तम
श्वङ्किताहे
श्वङ्कितास्वहे
श्वङ्कितास्महे
 

लृट् लकार

 
एक
द्वि
अनेक
प्रथम
श्वङ्किष्यते
श्वङ्किष्येते
श्वङ्किष्यन्ते
मध्यम
श्वङ्किष्यसे
श्वङ्किष्येथे
श्वङ्किष्यध्वे
उत्तम
श्वङ्किष्ये
श्वङ्किष्यावहे
श्वङ्किष्यामहे
 

लोट् लकार

 
एक
द्वि
अनेक
प्रथम
श्वङ्क्यताम्
श्वङ्क्येताम्
श्वङ्क्यन्ताम्
मध्यम
श्वङ्क्यस्व
श्वङ्क्येथाम्
श्वङ्क्यध्वम्
उत्तम
श्वङ्क्यै
श्वङ्क्यावहै
श्वङ्क्यामहै
 

लङ् लकार

 
एक
द्वि
अनेक
प्रथम
अश्वङ्क्यत
अश्वङ्क्येताम्
अश्वङ्क्यन्त
मध्यम
अश्वङ्क्यथाः
अश्वङ्क्येथाम्
अश्वङ्क्यध्वम्
उत्तम
अश्वङ्क्ये
अश्वङ्क्यावहि
अश्वङ्क्यामहि
 

विधिलिङ् लकार

 
एक
द्वि
अनेक
प्रथम
श्वङ्क्येत
श्वङ्क्येयाताम्
श्वङ्क्येरन्
मध्यम
श्वङ्क्येथाः
श्वङ्क्येयाथाम्
श्वङ्क्येध्वम्
उत्तम
श्वङ्क्येय
श्वङ्क्येवहि
श्वङ्क्येमहि
 

आशीर्लिङ लकार

 
एक
द्वि
अनेक
प्रथम
श्वङ्किषीष्ट
श्वङ्किषीयास्ताम्
श्वङ्किषीरन्
मध्यम
श्वङ्किषीष्ठाः
श्वङ्किषीयास्थाम्
श्वङ्किषीध्वम्
उत्तम
श्वङ्किषीय
श्वङ्किषीवहि
श्वङ्किषीमहि
 

लुङ् लकार

 
एक
द्वि
अनेक
प्रथम
अश्वङ्कि
अश्वङ्किषाताम्
अश्वङ्किषत
मध्यम
अश्वङ्किष्ठाः
अश्वङ्किषाथाम्
अश्वङ्किढ्वम्
उत्तम
अश्वङ्किषि
अश्वङ्किष्वहि
अश्वङ्किष्महि
 

लृङ् लकार

 
एक
द्वि
अनेक
प्रथम
अश्वङ्किष्यत
अश्वङ्किष्येताम्
अश्वङ्किष्यन्त
मध्यम
अश्वङ्किष्यथाः
अश्वङ्किष्येथाम्
अश्वङ्किष्यध्वम्
उत्तम
अश्वङ्किष्ये
अश्वङ्किष्यावहि
अश्वङ्किष्यामहि