श्वङ्कक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
श्वङ्ककः
श्वङ्ककौ
श्वङ्ककाः
ಸಂಬೋಧನ
श्वङ्कक
श्वङ्ककौ
श्वङ्ककाः
ದ್ವಿತೀಯಾ
श्वङ्ककम्
श्वङ्ककौ
श्वङ्ककान्
ತೃತೀಯಾ
श्वङ्ककेन
श्वङ्ककाभ्याम्
श्वङ्ककैः
ಚತುರ್ಥೀ
श्वङ्ककाय
श्वङ्ककाभ्याम्
श्वङ्ककेभ्यः
ಪಂಚಮೀ
श्वङ्ककात् / श्वङ्ककाद्
श्वङ्ककाभ्याम्
श्वङ्ककेभ्यः
ಷಷ್ಠೀ
श्वङ्ककस्य
श्वङ्ककयोः
श्वङ्ककानाम्
ಸಪ್ತಮೀ
श्वङ्कके
श्वङ्ककयोः
श्वङ्ककेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
श्वङ्ककः
श्वङ्ककौ
श्वङ्ककाः
ಸಂಬೋಧನ
श्वङ्कक
श्वङ्ककौ
श्वङ्ककाः
ದ್ವಿತೀಯಾ
श्वङ्ककम्
श्वङ्ककौ
श्वङ्ककान्
ತೃತೀಯಾ
श्वङ्ककेन
श्वङ्ककाभ्याम्
श्वङ्ककैः
ಚತುರ್ಥೀ
श्वङ्ककाय
श्वङ्ककाभ्याम्
श्वङ्ककेभ्यः
ಪಂಚಮೀ
श्वङ्ककात् / श्वङ्ककाद्
श्वङ्ककाभ्याम्
श्वङ्ककेभ्यः
ಷಷ್ಠೀ
श्वङ्ककस्य
श्वङ्ककयोः
श्वङ्ककानाम्
ಸಪ್ತಮೀ
श्वङ्कके
श्वङ्ककयोः
श्वङ्ककेषु


ಇತರರು