श्वङ्कक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
श्वङ्ककः
श्वङ्ककौ
श्वङ्ककाः
ସମ୍ବୋଧନ
श्वङ्कक
श्वङ्ककौ
श्वङ्ककाः
ଦ୍ୱିତୀୟା
श्वङ्ककम्
श्वङ्ककौ
श्वङ्ककान्
ତୃତୀୟା
श्वङ्ककेन
श्वङ्ककाभ्याम्
श्वङ्ककैः
ଚତୁର୍ଥୀ
श्वङ्ककाय
श्वङ्ककाभ्याम्
श्वङ्ककेभ्यः
ପଞ୍ଚମୀ
श्वङ्ककात् / श्वङ्ककाद्
श्वङ्ककाभ्याम्
श्वङ्ककेभ्यः
ଷଷ୍ଠୀ
श्वङ्ककस्य
श्वङ्ककयोः
श्वङ्ककानाम्
ସପ୍ତମୀ
श्वङ्कके
श्वङ्ककयोः
श्वङ्ककेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
श्वङ्ककः
श्वङ्ककौ
श्वङ्ककाः
ସମ୍ବୋଧନ
श्वङ्कक
श्वङ्ककौ
श्वङ्ककाः
ଦ୍ୱିତୀୟା
श्वङ्ककम्
श्वङ्ककौ
श्वङ्ककान्
ତୃତୀୟା
श्वङ्ककेन
श्वङ्ककाभ्याम्
श्वङ्ककैः
ଚତୁର୍ଥୀ
श्वङ्ककाय
श्वङ्ककाभ्याम्
श्वङ्ककेभ्यः
ପଞ୍ଚମୀ
श्वङ्ककात् / श्वङ्ककाद्
श्वङ्ककाभ्याम्
श्वङ्ककेभ्यः
ଷଷ୍ଠୀ
श्वङ्ककस्य
श्वङ्ककयोः
श्वङ्ककानाम्
ସପ୍ତମୀ
श्वङ्कके
श्वङ्ककयोः
श्वङ्ककेषु


ଅନ୍ୟ