श्वङ्कक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
श्वङ्ककः
श्वङ्ककौ
श्वङ्ककाः
संबोधन
श्वङ्कक
श्वङ्ककौ
श्वङ्ककाः
द्वितीया
श्वङ्ककम्
श्वङ्ककौ
श्वङ्ककान्
तृतीया
श्वङ्ककेन
श्वङ्ककाभ्याम्
श्वङ्ककैः
चतुर्थी
श्वङ्ककाय
श्वङ्ककाभ्याम्
श्वङ्ककेभ्यः
पंचमी
श्वङ्ककात् / श्वङ्ककाद्
श्वङ्ककाभ्याम्
श्वङ्ककेभ्यः
षष्ठी
श्वङ्ककस्य
श्वङ्ककयोः
श्वङ्ककानाम्
सप्तमी
श्वङ्कके
श्वङ्ककयोः
श्वङ्ककेषु
 
एक
द्वि
अनेक
प्रथमा
श्वङ्ककः
श्वङ्ककौ
श्वङ्ककाः
सम्बोधन
श्वङ्कक
श्वङ्ककौ
श्वङ्ककाः
द्वितीया
श्वङ्ककम्
श्वङ्ककौ
श्वङ्ककान्
तृतीया
श्वङ्ककेन
श्वङ्ककाभ्याम्
श्वङ्ककैः
चतुर्थी
श्वङ्ककाय
श्वङ्ककाभ्याम्
श्वङ्ककेभ्यः
पञ्चमी
श्वङ्ककात् / श्वङ्ककाद्
श्वङ्ककाभ्याम्
श्वङ्ककेभ्यः
षष्ठी
श्वङ्ककस्य
श्वङ्ककयोः
श्वङ्ककानाम्
सप्तमी
श्वङ्कके
श्वङ्ककयोः
श्वङ्ककेषु


इतर