श्रोमत ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
श्रोमतम्
श्रोमते
श्रोमतानि
ಸಂಬೋಧನ
श्रोमत
श्रोमते
श्रोमतानि
ದ್ವಿತೀಯಾ
श्रोमतम्
श्रोमते
श्रोमतानि
ತೃತೀಯಾ
श्रोमतेन
श्रोमताभ्याम्
श्रोमतैः
ಚತುರ್ಥೀ
श्रोमताय
श्रोमताभ्याम्
श्रोमतेभ्यः
ಪಂಚಮೀ
श्रोमतात् / श्रोमताद्
श्रोमताभ्याम्
श्रोमतेभ्यः
ಷಷ್ಠೀ
श्रोमतस्य
श्रोमतयोः
श्रोमतानाम्
ಸಪ್ತಮೀ
श्रोमते
श्रोमतयोः
श्रोमतेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
श्रोमतम्
श्रोमते
श्रोमतानि
ಸಂಬೋಧನ
श्रोमत
श्रोमते
श्रोमतानि
ದ್ವಿತೀಯಾ
श्रोमतम्
श्रोमते
श्रोमतानि
ತೃತೀಯಾ
श्रोमतेन
श्रोमताभ्याम्
श्रोमतैः
ಚತುರ್ಥೀ
श्रोमताय
श्रोमताभ्याम्
श्रोमतेभ्यः
ಪಂಚಮೀ
श्रोमतात् / श्रोमताद्
श्रोमताभ्याम्
श्रोमतेभ्यः
ಷಷ್ಠೀ
श्रोमतस्य
श्रोमतयोः
श्रोमतानाम्
ಸಪ್ತಮೀ
श्रोमते
श्रोमतयोः
श्रोमतेषु