श्रोतृ ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
श्रोता
श्रोतारौ
श्रोतारः
ಸಂಬೋಧನ
श्रोतः
श्रोतारौ
श्रोतारः
ದ್ವಿತೀಯಾ
श्रोतारम्
श्रोतारौ
श्रोतॄन्
ತೃತೀಯಾ
श्रोत्रा
श्रोतृभ्याम्
श्रोतृभिः
ಚತುರ್ಥೀ
श्रोत्रे
श्रोतृभ्याम्
श्रोतृभ्यः
ಪಂಚಮೀ
श्रोतुः
श्रोतृभ्याम्
श्रोतृभ्यः
ಷಷ್ಠೀ
श्रोतुः
श्रोत्रोः
श्रोतॄणाम्
ಸಪ್ತಮೀ
श्रोतरि
श्रोत्रोः
श्रोतृषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
श्रोता
श्रोतारौ
श्रोतारः
ಸಂಬೋಧನ
श्रोतः
श्रोतारौ
श्रोतारः
ದ್ವಿತೀಯಾ
श्रोतारम्
श्रोतारौ
श्रोतॄन्
ತೃತೀಯಾ
श्रोत्रा
श्रोतृभ्याम्
श्रोतृभिः
ಚತುರ್ಥೀ
श्रोत्रे
श्रोतृभ्याम्
श्रोतृभ्यः
ಪಂಚಮೀ
श्रोतुः
श्रोतृभ्याम्
श्रोतृभ्यः
ಷಷ್ಠೀ
श्रोतुः
श्रोत्रोः
श्रोतॄणाम्
ಸಪ್ತಮೀ
श्रोतरि
श्रोत्रोः
श्रोतृषु


ಇತರರು