श्रोतृ ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
श्रोता
श्रोतारौ
श्रोतारः
ସମ୍ବୋଧନ
श्रोतः
श्रोतारौ
श्रोतारः
ଦ୍ୱିତୀୟା
श्रोतारम्
श्रोतारौ
श्रोतॄन्
ତୃତୀୟା
श्रोत्रा
श्रोतृभ्याम्
श्रोतृभिः
ଚତୁର୍ଥୀ
श्रोत्रे
श्रोतृभ्याम्
श्रोतृभ्यः
ପଞ୍ଚମୀ
श्रोतुः
श्रोतृभ्याम्
श्रोतृभ्यः
ଷଷ୍ଠୀ
श्रोतुः
श्रोत्रोः
श्रोतॄणाम्
ସପ୍ତମୀ
श्रोतरि
श्रोत्रोः
श्रोतृषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
श्रोता
श्रोतारौ
श्रोतारः
ସମ୍ବୋଧନ
श्रोतः
श्रोतारौ
श्रोतारः
ଦ୍ୱିତୀୟା
श्रोतारम्
श्रोतारौ
श्रोतॄन्
ତୃତୀୟା
श्रोत्रा
श्रोतृभ्याम्
श्रोतृभिः
ଚତୁର୍ଥୀ
श्रोत्रे
श्रोतृभ्याम्
श्रोतृभ्यः
ପଞ୍ଚମୀ
श्रोतुः
श्रोतृभ्याम्
श्रोतृभ्यः
ଷଷ୍ଠୀ
श्रोतुः
श्रोत्रोः
श्रोतॄणाम्
ସପ୍ତମୀ
श्रोतरि
श्रोत्रोः
श्रोतृषु


ଅନ୍ୟ