श्रोतस् ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
श्रोतः
श्रोतसी
श्रोतांसि
ସମ୍ବୋଧନ
श्रोतः
श्रोतसी
श्रोतांसि
ଦ୍ୱିତୀୟା
श्रोतः
श्रोतसी
श्रोतांसि
ତୃତୀୟା
श्रोतसा
श्रोतोभ्याम्
श्रोतोभिः
ଚତୁର୍ଥୀ
श्रोतसे
श्रोतोभ्याम्
श्रोतोभ्यः
ପଞ୍ଚମୀ
श्रोतसः
श्रोतोभ्याम्
श्रोतोभ्यः
ଷଷ୍ଠୀ
श्रोतसः
श्रोतसोः
श्रोतसाम्
ସପ୍ତମୀ
श्रोतसि
श्रोतसोः
श्रोतःसु / श्रोतस्सु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
श्रोतः
श्रोतसी
श्रोतांसि
ସମ୍ବୋଧନ
श्रोतः
श्रोतसी
श्रोतांसि
ଦ୍ୱିତୀୟା
श्रोतः
श्रोतसी
श्रोतांसि
ତୃତୀୟା
श्रोतसा
श्रोतोभ्याम्
श्रोतोभिः
ଚତୁର୍ଥୀ
श्रोतसे
श्रोतोभ्याम्
श्रोतोभ्यः
ପଞ୍ଚମୀ
श्रोतसः
श्रोतोभ्याम्
श्रोतोभ्यः
ଷଷ୍ଠୀ
श्रोतसः
श्रोतसोः
श्रोतसाम्
ସପ୍ତମୀ
श्रोतसि
श्रोतसोः
श्रोतःसु / श्रोतस्सु