श्रोतस् विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
श्रोतः
श्रोतसी
श्रोतांसि
संबोधन
श्रोतः
श्रोतसी
श्रोतांसि
द्वितीया
श्रोतः
श्रोतसी
श्रोतांसि
तृतीया
श्रोतसा
श्रोतोभ्याम्
श्रोतोभिः
चतुर्थी
श्रोतसे
श्रोतोभ्याम्
श्रोतोभ्यः
पंचमी
श्रोतसः
श्रोतोभ्याम्
श्रोतोभ्यः
षष्ठी
श्रोतसः
श्रोतसोः
श्रोतसाम्
सप्तमी
श्रोतसि
श्रोतसोः
श्रोतःसु / श्रोतस्सु
 
एक
द्वि
अनेक
प्रथमा
श्रोतः
श्रोतसी
श्रोतांसि
सम्बोधन
श्रोतः
श्रोतसी
श्रोतांसि
द्वितीया
श्रोतः
श्रोतसी
श्रोतांसि
तृतीया
श्रोतसा
श्रोतोभ्याम्
श्रोतोभिः
चतुर्थी
श्रोतसे
श्रोतोभ्याम्
श्रोतोभ्यः
पञ्चमी
श्रोतसः
श्रोतोभ्याम्
श्रोतोभ्यः
षष्ठी
श्रोतसः
श्रोतसोः
श्रोतसाम्
सप्तमी
श्रोतसि
श्रोतसोः
श्रोतःसु / श्रोतस्सु