श्री ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
श्रीः
श्रियौ
श्रियः
ಸಂಬೋಧನ
श्रीः
श्रियौ
श्रियः
ದ್ವಿತೀಯಾ
श्रियम्
श्रियौ
श्रियः
ತೃತೀಯಾ
श्रिया
श्रीभ्याम्
श्रीभिः
ಚತುರ್ಥೀ
श्रियै / श्रिये
श्रीभ्याम्
श्रीभ्यः
ಪಂಚಮೀ
श्रियाः / श्रियः
श्रीभ्याम्
श्रीभ्यः
ಷಷ್ಠೀ
श्रियाः / श्रियः
श्रियोः
श्रीणाम् / श्रियाम्
ಸಪ್ತಮೀ
श्रियाम् / श्रियि
श्रियोः
श्रीषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
श्रीः
श्रियौ
श्रियः
ಸಂಬೋಧನ
श्रीः
श्रियौ
श्रियः
ದ್ವಿತೀಯಾ
श्रियम्
श्रियौ
श्रियः
ತೃತೀಯಾ
श्रिया
श्रीभ्याम्
श्रीभिः
ಚತುರ್ಥೀ
श्रियै / श्रिये
श्रीभ्याम्
श्रीभ्यः
ಪಂಚಮೀ
श्रियाः / श्रियः
श्रीभ्याम्
श्रीभ्यः
ಷಷ್ಠೀ
श्रियाः / श्रियः
श्रियोः
श्रीणाम् / श्रियाम्
ಸಪ್ತಮೀ
श्रियाम् / श्रियि
श्रियोः
श्रीषु