श्री ଶବ୍ଦ ରୂପ

(ସ୍ତ୍ରୀଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
श्रीः
श्रियौ
श्रियः
ସମ୍ବୋଧନ
श्रीः
श्रियौ
श्रियः
ଦ୍ୱିତୀୟା
श्रियम्
श्रियौ
श्रियः
ତୃତୀୟା
श्रिया
श्रीभ्याम्
श्रीभिः
ଚତୁର୍ଥୀ
श्रियै / श्रिये
श्रीभ्याम्
श्रीभ्यः
ପଞ୍ଚମୀ
श्रियाः / श्रियः
श्रीभ्याम्
श्रीभ्यः
ଷଷ୍ଠୀ
श्रियाः / श्रियः
श्रियोः
श्रीणाम् / श्रियाम्
ସପ୍ତମୀ
श्रियाम् / श्रियि
श्रियोः
श्रीषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
श्रीः
श्रियौ
श्रियः
ସମ୍ବୋଧନ
श्रीः
श्रियौ
श्रियः
ଦ୍ୱିତୀୟା
श्रियम्
श्रियौ
श्रियः
ତୃତୀୟା
श्रिया
श्रीभ्याम्
श्रीभिः
ଚତୁର୍ଥୀ
श्रियै / श्रिये
श्रीभ्याम्
श्रीभ्यः
ପଞ୍ଚମୀ
श्रियाः / श्रियः
श्रीभ्याम्
श्रीभ्यः
ଷଷ୍ଠୀ
श्रियाः / श्रियः
श्रियोः
श्रीणाम् / श्रियाम्
ସପ୍ତମୀ
श्रियाम् / श्रियि
श्रियोः
श्रीषु