श्रमिक विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
श्रमिकः
श्रमिकौ
श्रमिकाः
संबोधन
श्रमिक
श्रमिकौ
श्रमिकाः
द्वितीया
श्रमिकम्
श्रमिकौ
श्रमिकान्
तृतीया
श्रमिकेण
श्रमिकाभ्याम्
श्रमिकैः
चतुर्थी
श्रमिकाय
श्रमिकाभ्याम्
श्रमिकेभ्यः
पंचमी
श्रमिकात् / श्रमिकाद्
श्रमिकाभ्याम्
श्रमिकेभ्यः
षष्ठी
श्रमिकस्य
श्रमिकयोः
श्रमिकाणाम्
सप्तमी
श्रमिके
श्रमिकयोः
श्रमिकेषु
 
एक
द्वि
अनेक
प्रथमा
श्रमिकः
श्रमिकौ
श्रमिकाः
सम्बोधन
श्रमिक
श्रमिकौ
श्रमिकाः
द्वितीया
श्रमिकम्
श्रमिकौ
श्रमिकान्
तृतीया
श्रमिकेण
श्रमिकाभ्याम्
श्रमिकैः
चतुर्थी
श्रमिकाय
श्रमिकाभ्याम्
श्रमिकेभ्यः
पञ्चमी
श्रमिकात् / श्रमिकाद्
श्रमिकाभ्याम्
श्रमिकेभ्यः
षष्ठी
श्रमिकस्य
श्रमिकयोः
श्रमिकाणाम्
सप्तमी
श्रमिके
श्रमिकयोः
श्रमिकेषु


इतर