श्रन्थितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
श्रन्थितव्यः
श्रन्थितव्यौ
श्रन्थितव्याः
ಸಂಬೋಧನ
श्रन्थितव्य
श्रन्थितव्यौ
श्रन्थितव्याः
ದ್ವಿತೀಯಾ
श्रन्थितव्यम्
श्रन्थितव्यौ
श्रन्थितव्यान्
ತೃತೀಯಾ
श्रन्थितव्येन
श्रन्थितव्याभ्याम्
श्रन्थितव्यैः
ಚತುರ್ಥೀ
श्रन्थितव्याय
श्रन्थितव्याभ्याम्
श्रन्थितव्येभ्यः
ಪಂಚಮೀ
श्रन्थितव्यात् / श्रन्थितव्याद्
श्रन्थितव्याभ्याम्
श्रन्थितव्येभ्यः
ಷಷ್ಠೀ
श्रन्थितव्यस्य
श्रन्थितव्ययोः
श्रन्थितव्यानाम्
ಸಪ್ತಮೀ
श्रन्थितव्ये
श्रन्थितव्ययोः
श्रन्थितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
श्रन्थितव्यः
श्रन्थितव्यौ
श्रन्थितव्याः
ಸಂಬೋಧನ
श्रन्थितव्य
श्रन्थितव्यौ
श्रन्थितव्याः
ದ್ವಿತೀಯಾ
श्रन्थितव्यम्
श्रन्थितव्यौ
श्रन्थितव्यान्
ತೃತೀಯಾ
श्रन्थितव्येन
श्रन्थितव्याभ्याम्
श्रन्थितव्यैः
ಚತುರ್ಥೀ
श्रन्थितव्याय
श्रन्थितव्याभ्याम्
श्रन्थितव्येभ्यः
ಪಂಚಮೀ
श्रन्थितव्यात् / श्रन्थितव्याद्
श्रन्थितव्याभ्याम्
श्रन्थितव्येभ्यः
ಷಷ್ಠೀ
श्रन्थितव्यस्य
श्रन्थितव्ययोः
श्रन्थितव्यानाम्
ಸಪ್ತಮೀ
श्रन्थितव्ये
श्रन्थितव्ययोः
श्रन्थितव्येषु


ಇತರರು